सुबन्तावली ?रक्षोहणका

Roma

स्त्रीएकद्विबहु
प्रथमारक्षोहणका रक्षोहणके रक्षोहणकाः
सम्बोधनम्रक्षोहणके रक्षोहणके रक्षोहणकाः
द्वितीयारक्षोहणकाम् रक्षोहणके रक्षोहणकाः
तृतीयारक्षोहणकया रक्षोहणकाभ्याम् रक्षोहणकाभिः
चतुर्थीरक्षोहणकायै रक्षोहणकाभ्याम् रक्षोहणकाभ्यः
पञ्चमीरक्षोहणकायाः रक्षोहणकाभ्याम् रक्षोहणकाभ्यः
षष्ठीरक्षोहणकायाः रक्षोहणकयोः रक्षोहणकानाम्
सप्तमीरक्षोहणकायाम् रक्षोहणकयोः रक्षोहणकासु

अव्यय ॰रक्षोहणकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria