Declension table of ?rakṣitavatī

Deva

FeminineSingularDualPlural
Nominativerakṣitavatī rakṣitavatyau rakṣitavatyaḥ
Vocativerakṣitavati rakṣitavatyau rakṣitavatyaḥ
Accusativerakṣitavatīm rakṣitavatyau rakṣitavatīḥ
Instrumentalrakṣitavatyā rakṣitavatībhyām rakṣitavatībhiḥ
Dativerakṣitavatyai rakṣitavatībhyām rakṣitavatībhyaḥ
Ablativerakṣitavatyāḥ rakṣitavatībhyām rakṣitavatībhyaḥ
Genitiverakṣitavatyāḥ rakṣitavatyoḥ rakṣitavatīnām
Locativerakṣitavatyām rakṣitavatyoḥ rakṣitavatīṣu

Compound rakṣitavati - rakṣitavatī -

Adverb -rakṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria