Declension table of ?rakṣitavat

Deva

MasculineSingularDualPlural
Nominativerakṣitavān rakṣitavantau rakṣitavantaḥ
Vocativerakṣitavan rakṣitavantau rakṣitavantaḥ
Accusativerakṣitavantam rakṣitavantau rakṣitavataḥ
Instrumentalrakṣitavatā rakṣitavadbhyām rakṣitavadbhiḥ
Dativerakṣitavate rakṣitavadbhyām rakṣitavadbhyaḥ
Ablativerakṣitavataḥ rakṣitavadbhyām rakṣitavadbhyaḥ
Genitiverakṣitavataḥ rakṣitavatoḥ rakṣitavatām
Locativerakṣitavati rakṣitavatoḥ rakṣitavatsu

Compound rakṣitavat -

Adverb -rakṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria