Declension table of rakṣita

Deva

MasculineSingularDualPlural
Nominativerakṣitaḥ rakṣitau rakṣitāḥ
Vocativerakṣita rakṣitau rakṣitāḥ
Accusativerakṣitam rakṣitau rakṣitān
Instrumentalrakṣitena rakṣitābhyām rakṣitaiḥ rakṣitebhiḥ
Dativerakṣitāya rakṣitābhyām rakṣitebhyaḥ
Ablativerakṣitāt rakṣitābhyām rakṣitebhyaḥ
Genitiverakṣitasya rakṣitayoḥ rakṣitānām
Locativerakṣite rakṣitayoḥ rakṣiteṣu

Compound rakṣita -

Adverb -rakṣitam -rakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria