Declension table of rakṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rakṣiṣyat | rakṣiṣyantī rakṣiṣyatī | rakṣiṣyanti |
Vocative | rakṣiṣyat | rakṣiṣyantī rakṣiṣyatī | rakṣiṣyanti |
Accusative | rakṣiṣyat | rakṣiṣyantī rakṣiṣyatī | rakṣiṣyanti |
Instrumental | rakṣiṣyatā | rakṣiṣyadbhyām | rakṣiṣyadbhiḥ |
Dative | rakṣiṣyate | rakṣiṣyadbhyām | rakṣiṣyadbhyaḥ |
Ablative | rakṣiṣyataḥ | rakṣiṣyadbhyām | rakṣiṣyadbhyaḥ |
Genitive | rakṣiṣyataḥ | rakṣiṣyatoḥ | rakṣiṣyatām |
Locative | rakṣiṣyati | rakṣiṣyatoḥ | rakṣiṣyatsu |