Declension table of ?rakṣiṣyat

Deva

NeuterSingularDualPlural
Nominativerakṣiṣyat rakṣiṣyantī rakṣiṣyatī rakṣiṣyanti
Vocativerakṣiṣyat rakṣiṣyantī rakṣiṣyatī rakṣiṣyanti
Accusativerakṣiṣyat rakṣiṣyantī rakṣiṣyatī rakṣiṣyanti
Instrumentalrakṣiṣyatā rakṣiṣyadbhyām rakṣiṣyadbhiḥ
Dativerakṣiṣyate rakṣiṣyadbhyām rakṣiṣyadbhyaḥ
Ablativerakṣiṣyataḥ rakṣiṣyadbhyām rakṣiṣyadbhyaḥ
Genitiverakṣiṣyataḥ rakṣiṣyatoḥ rakṣiṣyatām
Locativerakṣiṣyati rakṣiṣyatoḥ rakṣiṣyatsu

Adverb -rakṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria