Declension table of ?rakṣiṣyat

Deva

MasculineSingularDualPlural
Nominativerakṣiṣyan rakṣiṣyantau rakṣiṣyantaḥ
Vocativerakṣiṣyan rakṣiṣyantau rakṣiṣyantaḥ
Accusativerakṣiṣyantam rakṣiṣyantau rakṣiṣyataḥ
Instrumentalrakṣiṣyatā rakṣiṣyadbhyām rakṣiṣyadbhiḥ
Dativerakṣiṣyate rakṣiṣyadbhyām rakṣiṣyadbhyaḥ
Ablativerakṣiṣyataḥ rakṣiṣyadbhyām rakṣiṣyadbhyaḥ
Genitiverakṣiṣyataḥ rakṣiṣyatoḥ rakṣiṣyatām
Locativerakṣiṣyati rakṣiṣyatoḥ rakṣiṣyatsu

Compound rakṣiṣyat -

Adverb -rakṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria