Declension table of rakṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rakṣiṣyantī | rakṣiṣyantyau | rakṣiṣyantyaḥ |
Vocative | rakṣiṣyanti | rakṣiṣyantyau | rakṣiṣyantyaḥ |
Accusative | rakṣiṣyantīm | rakṣiṣyantyau | rakṣiṣyantīḥ |
Instrumental | rakṣiṣyantyā | rakṣiṣyantībhyām | rakṣiṣyantībhiḥ |
Dative | rakṣiṣyantyai | rakṣiṣyantībhyām | rakṣiṣyantībhyaḥ |
Ablative | rakṣiṣyantyāḥ | rakṣiṣyantībhyām | rakṣiṣyantībhyaḥ |
Genitive | rakṣiṣyantyāḥ | rakṣiṣyantyoḥ | rakṣiṣyantīnām |
Locative | rakṣiṣyantyām | rakṣiṣyantyoḥ | rakṣiṣyantīṣu |