Declension table of ?rakṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativerakṣiṣyantī rakṣiṣyantyau rakṣiṣyantyaḥ
Vocativerakṣiṣyanti rakṣiṣyantyau rakṣiṣyantyaḥ
Accusativerakṣiṣyantīm rakṣiṣyantyau rakṣiṣyantīḥ
Instrumentalrakṣiṣyantyā rakṣiṣyantībhyām rakṣiṣyantībhiḥ
Dativerakṣiṣyantyai rakṣiṣyantībhyām rakṣiṣyantībhyaḥ
Ablativerakṣiṣyantyāḥ rakṣiṣyantībhyām rakṣiṣyantībhyaḥ
Genitiverakṣiṣyantyāḥ rakṣiṣyantyoḥ rakṣiṣyantīnām
Locativerakṣiṣyantyām rakṣiṣyantyoḥ rakṣiṣyantīṣu

Compound rakṣiṣyanti - rakṣiṣyantī -

Adverb -rakṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria