Declension table of ?rakṣiṇī

Deva

FeminineSingularDualPlural
Nominativerakṣiṇī rakṣiṇyau rakṣiṇyaḥ
Vocativerakṣiṇi rakṣiṇyau rakṣiṇyaḥ
Accusativerakṣiṇīm rakṣiṇyau rakṣiṇīḥ
Instrumentalrakṣiṇyā rakṣiṇībhyām rakṣiṇībhiḥ
Dativerakṣiṇyai rakṣiṇībhyām rakṣiṇībhyaḥ
Ablativerakṣiṇyāḥ rakṣiṇībhyām rakṣiṇībhyaḥ
Genitiverakṣiṇyāḥ rakṣiṇyoḥ rakṣiṇīnām
Locativerakṣiṇyām rakṣiṇyoḥ rakṣiṇīṣu

Compound rakṣiṇi - rakṣiṇī -

Adverb -rakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria