Declension table of ?rakṣayitavya

Deva

NeuterSingularDualPlural
Nominativerakṣayitavyam rakṣayitavye rakṣayitavyāni
Vocativerakṣayitavya rakṣayitavye rakṣayitavyāni
Accusativerakṣayitavyam rakṣayitavye rakṣayitavyāni
Instrumentalrakṣayitavyena rakṣayitavyābhyām rakṣayitavyaiḥ
Dativerakṣayitavyāya rakṣayitavyābhyām rakṣayitavyebhyaḥ
Ablativerakṣayitavyāt rakṣayitavyābhyām rakṣayitavyebhyaḥ
Genitiverakṣayitavyasya rakṣayitavyayoḥ rakṣayitavyānām
Locativerakṣayitavye rakṣayitavyayoḥ rakṣayitavyeṣu

Compound rakṣayitavya -

Adverb -rakṣayitavyam -rakṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria