Declension table of ?rakṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativerakṣayiṣyat rakṣayiṣyantī rakṣayiṣyatī rakṣayiṣyanti
Vocativerakṣayiṣyat rakṣayiṣyantī rakṣayiṣyatī rakṣayiṣyanti
Accusativerakṣayiṣyat rakṣayiṣyantī rakṣayiṣyatī rakṣayiṣyanti
Instrumentalrakṣayiṣyatā rakṣayiṣyadbhyām rakṣayiṣyadbhiḥ
Dativerakṣayiṣyate rakṣayiṣyadbhyām rakṣayiṣyadbhyaḥ
Ablativerakṣayiṣyataḥ rakṣayiṣyadbhyām rakṣayiṣyadbhyaḥ
Genitiverakṣayiṣyataḥ rakṣayiṣyatoḥ rakṣayiṣyatām
Locativerakṣayiṣyati rakṣayiṣyatoḥ rakṣayiṣyatsu

Adverb -rakṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria