Declension table of ?rakṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativerakṣayiṣyan rakṣayiṣyantau rakṣayiṣyantaḥ
Vocativerakṣayiṣyan rakṣayiṣyantau rakṣayiṣyantaḥ
Accusativerakṣayiṣyantam rakṣayiṣyantau rakṣayiṣyataḥ
Instrumentalrakṣayiṣyatā rakṣayiṣyadbhyām rakṣayiṣyadbhiḥ
Dativerakṣayiṣyate rakṣayiṣyadbhyām rakṣayiṣyadbhyaḥ
Ablativerakṣayiṣyataḥ rakṣayiṣyadbhyām rakṣayiṣyadbhyaḥ
Genitiverakṣayiṣyataḥ rakṣayiṣyatoḥ rakṣayiṣyatām
Locativerakṣayiṣyati rakṣayiṣyatoḥ rakṣayiṣyatsu

Compound rakṣayiṣyat -

Adverb -rakṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria