Declension table of rakṣayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rakṣayiṣyantī | rakṣayiṣyantyau | rakṣayiṣyantyaḥ |
Vocative | rakṣayiṣyanti | rakṣayiṣyantyau | rakṣayiṣyantyaḥ |
Accusative | rakṣayiṣyantīm | rakṣayiṣyantyau | rakṣayiṣyantīḥ |
Instrumental | rakṣayiṣyantyā | rakṣayiṣyantībhyām | rakṣayiṣyantībhiḥ |
Dative | rakṣayiṣyantyai | rakṣayiṣyantībhyām | rakṣayiṣyantībhyaḥ |
Ablative | rakṣayiṣyantyāḥ | rakṣayiṣyantībhyām | rakṣayiṣyantībhyaḥ |
Genitive | rakṣayiṣyantyāḥ | rakṣayiṣyantyoḥ | rakṣayiṣyantīnām |
Locative | rakṣayiṣyantyām | rakṣayiṣyantyoḥ | rakṣayiṣyantīṣu |