Declension table of ?rakṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativerakṣayiṣyantī rakṣayiṣyantyau rakṣayiṣyantyaḥ
Vocativerakṣayiṣyanti rakṣayiṣyantyau rakṣayiṣyantyaḥ
Accusativerakṣayiṣyantīm rakṣayiṣyantyau rakṣayiṣyantīḥ
Instrumentalrakṣayiṣyantyā rakṣayiṣyantībhyām rakṣayiṣyantībhiḥ
Dativerakṣayiṣyantyai rakṣayiṣyantībhyām rakṣayiṣyantībhyaḥ
Ablativerakṣayiṣyantyāḥ rakṣayiṣyantībhyām rakṣayiṣyantībhyaḥ
Genitiverakṣayiṣyantyāḥ rakṣayiṣyantyoḥ rakṣayiṣyantīnām
Locativerakṣayiṣyantyām rakṣayiṣyantyoḥ rakṣayiṣyantīṣu

Compound rakṣayiṣyanti - rakṣayiṣyantī -

Adverb -rakṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria