Declension table of ?rakṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerakṣayiṣyamāṇā rakṣayiṣyamāṇe rakṣayiṣyamāṇāḥ
Vocativerakṣayiṣyamāṇe rakṣayiṣyamāṇe rakṣayiṣyamāṇāḥ
Accusativerakṣayiṣyamāṇām rakṣayiṣyamāṇe rakṣayiṣyamāṇāḥ
Instrumentalrakṣayiṣyamāṇayā rakṣayiṣyamāṇābhyām rakṣayiṣyamāṇābhiḥ
Dativerakṣayiṣyamāṇāyai rakṣayiṣyamāṇābhyām rakṣayiṣyamāṇābhyaḥ
Ablativerakṣayiṣyamāṇāyāḥ rakṣayiṣyamāṇābhyām rakṣayiṣyamāṇābhyaḥ
Genitiverakṣayiṣyamāṇāyāḥ rakṣayiṣyamāṇayoḥ rakṣayiṣyamāṇānām
Locativerakṣayiṣyamāṇāyām rakṣayiṣyamāṇayoḥ rakṣayiṣyamāṇāsu

Adverb -rakṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria