Declension table of ?rakṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerakṣayiṣyamāṇam rakṣayiṣyamāṇe rakṣayiṣyamāṇāni
Vocativerakṣayiṣyamāṇa rakṣayiṣyamāṇe rakṣayiṣyamāṇāni
Accusativerakṣayiṣyamāṇam rakṣayiṣyamāṇe rakṣayiṣyamāṇāni
Instrumentalrakṣayiṣyamāṇena rakṣayiṣyamāṇābhyām rakṣayiṣyamāṇaiḥ
Dativerakṣayiṣyamāṇāya rakṣayiṣyamāṇābhyām rakṣayiṣyamāṇebhyaḥ
Ablativerakṣayiṣyamāṇāt rakṣayiṣyamāṇābhyām rakṣayiṣyamāṇebhyaḥ
Genitiverakṣayiṣyamāṇasya rakṣayiṣyamāṇayoḥ rakṣayiṣyamāṇānām
Locativerakṣayiṣyamāṇe rakṣayiṣyamāṇayoḥ rakṣayiṣyamāṇeṣu

Compound rakṣayiṣyamāṇa -

Adverb -rakṣayiṣyamāṇam -rakṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria