Declension table of ?rakṣayantī

Deva

FeminineSingularDualPlural
Nominativerakṣayantī rakṣayantyau rakṣayantyaḥ
Vocativerakṣayanti rakṣayantyau rakṣayantyaḥ
Accusativerakṣayantīm rakṣayantyau rakṣayantīḥ
Instrumentalrakṣayantyā rakṣayantībhyām rakṣayantībhiḥ
Dativerakṣayantyai rakṣayantībhyām rakṣayantībhyaḥ
Ablativerakṣayantyāḥ rakṣayantībhyām rakṣayantībhyaḥ
Genitiverakṣayantyāḥ rakṣayantyoḥ rakṣayantīnām
Locativerakṣayantyām rakṣayantyoḥ rakṣayantīṣu

Compound rakṣayanti - rakṣayantī -

Adverb -rakṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria