Declension table of ?rakṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativerakṣayamāṇā rakṣayamāṇe rakṣayamāṇāḥ
Vocativerakṣayamāṇe rakṣayamāṇe rakṣayamāṇāḥ
Accusativerakṣayamāṇām rakṣayamāṇe rakṣayamāṇāḥ
Instrumentalrakṣayamāṇayā rakṣayamāṇābhyām rakṣayamāṇābhiḥ
Dativerakṣayamāṇāyai rakṣayamāṇābhyām rakṣayamāṇābhyaḥ
Ablativerakṣayamāṇāyāḥ rakṣayamāṇābhyām rakṣayamāṇābhyaḥ
Genitiverakṣayamāṇāyāḥ rakṣayamāṇayoḥ rakṣayamāṇānām
Locativerakṣayamāṇāyām rakṣayamāṇayoḥ rakṣayamāṇāsu

Adverb -rakṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria