Declension table of ?rakṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativerakṣayamāṇam rakṣayamāṇe rakṣayamāṇāni
Vocativerakṣayamāṇa rakṣayamāṇe rakṣayamāṇāni
Accusativerakṣayamāṇam rakṣayamāṇe rakṣayamāṇāni
Instrumentalrakṣayamāṇena rakṣayamāṇābhyām rakṣayamāṇaiḥ
Dativerakṣayamāṇāya rakṣayamāṇābhyām rakṣayamāṇebhyaḥ
Ablativerakṣayamāṇāt rakṣayamāṇābhyām rakṣayamāṇebhyaḥ
Genitiverakṣayamāṇasya rakṣayamāṇayoḥ rakṣayamāṇānām
Locativerakṣayamāṇe rakṣayamāṇayoḥ rakṣayamāṇeṣu

Compound rakṣayamāṇa -

Adverb -rakṣayamāṇam -rakṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria