Declension table of ?rakṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativerakṣayamāṇaḥ rakṣayamāṇau rakṣayamāṇāḥ
Vocativerakṣayamāṇa rakṣayamāṇau rakṣayamāṇāḥ
Accusativerakṣayamāṇam rakṣayamāṇau rakṣayamāṇān
Instrumentalrakṣayamāṇena rakṣayamāṇābhyām rakṣayamāṇaiḥ rakṣayamāṇebhiḥ
Dativerakṣayamāṇāya rakṣayamāṇābhyām rakṣayamāṇebhyaḥ
Ablativerakṣayamāṇāt rakṣayamāṇābhyām rakṣayamāṇebhyaḥ
Genitiverakṣayamāṇasya rakṣayamāṇayoḥ rakṣayamāṇānām
Locativerakṣayamāṇe rakṣayamāṇayoḥ rakṣayamāṇeṣu

Compound rakṣayamāṇa -

Adverb -rakṣayamāṇam -rakṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria