Declension table of ?rakṣantī

Deva

FeminineSingularDualPlural
Nominativerakṣantī rakṣantyau rakṣantyaḥ
Vocativerakṣanti rakṣantyau rakṣantyaḥ
Accusativerakṣantīm rakṣantyau rakṣantīḥ
Instrumentalrakṣantyā rakṣantībhyām rakṣantībhiḥ
Dativerakṣantyai rakṣantībhyām rakṣantībhyaḥ
Ablativerakṣantyāḥ rakṣantībhyām rakṣantībhyaḥ
Genitiverakṣantyāḥ rakṣantyoḥ rakṣantīnām
Locativerakṣantyām rakṣantyoḥ rakṣantīṣu

Compound rakṣanti - rakṣantī -

Adverb -rakṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria