Declension table of rakṣaka

Deva

NeuterSingularDualPlural
Nominativerakṣakam rakṣake rakṣakāṇi
Vocativerakṣaka rakṣake rakṣakāṇi
Accusativerakṣakam rakṣake rakṣakāṇi
Instrumentalrakṣakeṇa rakṣakābhyām rakṣakaiḥ
Dativerakṣakāya rakṣakābhyām rakṣakebhyaḥ
Ablativerakṣakāt rakṣakābhyām rakṣakebhyaḥ
Genitiverakṣakasya rakṣakayoḥ rakṣakāṇām
Locativerakṣake rakṣakayoḥ rakṣakeṣu

Compound rakṣaka -

Adverb -rakṣakam -rakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria