Declension table of ?rakṣāmahauṣadhi

Deva

FeminineSingularDualPlural
Nominativerakṣāmahauṣadhiḥ rakṣāmahauṣadhī rakṣāmahauṣadhayaḥ
Vocativerakṣāmahauṣadhe rakṣāmahauṣadhī rakṣāmahauṣadhayaḥ
Accusativerakṣāmahauṣadhim rakṣāmahauṣadhī rakṣāmahauṣadhīḥ
Instrumentalrakṣāmahauṣadhyā rakṣāmahauṣadhibhyām rakṣāmahauṣadhibhiḥ
Dativerakṣāmahauṣadhyai rakṣāmahauṣadhaye rakṣāmahauṣadhibhyām rakṣāmahauṣadhibhyaḥ
Ablativerakṣāmahauṣadhyāḥ rakṣāmahauṣadheḥ rakṣāmahauṣadhibhyām rakṣāmahauṣadhibhyaḥ
Genitiverakṣāmahauṣadhyāḥ rakṣāmahauṣadheḥ rakṣāmahauṣadhyoḥ rakṣāmahauṣadhīnām
Locativerakṣāmahauṣadhyām rakṣāmahauṣadhau rakṣāmahauṣadhyoḥ rakṣāmahauṣadhiṣu

Compound rakṣāmahauṣadhi -

Adverb -rakṣāmahauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria