Declension table of ?rajoguṇamayī

Deva

FeminineSingularDualPlural
Nominativerajoguṇamayī rajoguṇamayyau rajoguṇamayyaḥ
Vocativerajoguṇamayi rajoguṇamayyau rajoguṇamayyaḥ
Accusativerajoguṇamayīm rajoguṇamayyau rajoguṇamayīḥ
Instrumentalrajoguṇamayyā rajoguṇamayībhyām rajoguṇamayībhiḥ
Dativerajoguṇamayyai rajoguṇamayībhyām rajoguṇamayībhyaḥ
Ablativerajoguṇamayyāḥ rajoguṇamayībhyām rajoguṇamayībhyaḥ
Genitiverajoguṇamayyāḥ rajoguṇamayyoḥ rajoguṇamayīnām
Locativerajoguṇamayyām rajoguṇamayyoḥ rajoguṇamayīṣu

Compound rajoguṇamayi - rajoguṇamayī -

Adverb -rajoguṇamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria