Declension table of rajjubhujaṅgavat

Deva

NeuterSingularDualPlural
Nominativerajjubhujaṅgavat rajjubhujaṅgavantī rajjubhujaṅgavatī rajjubhujaṅgavanti
Vocativerajjubhujaṅgavat rajjubhujaṅgavantī rajjubhujaṅgavatī rajjubhujaṅgavanti
Accusativerajjubhujaṅgavat rajjubhujaṅgavantī rajjubhujaṅgavatī rajjubhujaṅgavanti
Instrumentalrajjubhujaṅgavatā rajjubhujaṅgavadbhyām rajjubhujaṅgavadbhiḥ
Dativerajjubhujaṅgavate rajjubhujaṅgavadbhyām rajjubhujaṅgavadbhyaḥ
Ablativerajjubhujaṅgavataḥ rajjubhujaṅgavadbhyām rajjubhujaṅgavadbhyaḥ
Genitiverajjubhujaṅgavataḥ rajjubhujaṅgavatoḥ rajjubhujaṅgavatām
Locativerajjubhujaṅgavati rajjubhujaṅgavatoḥ rajjubhujaṅgavatsu

Adverb -rajjubhujaṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria