सुबन्तावली रजि

Roma

पुमान्एकद्विबहु
प्रथमारजिः रजी रजयः
सम्बोधनम्रजे रजी रजयः
द्वितीयारजिम् रजी रजीन्
तृतीयारजिना रजिभ्याम् रजिभिः
चतुर्थीरजये रजिभ्याम् रजिभ्यः
पञ्चमीरजेः रजिभ्याम् रजिभ्यः
षष्ठीरजेः रज्योः रजीनाम्
सप्तमीरजौ रज्योः रजिषु

समास रजि

अव्यय ॰रजि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria