Declension table of ?rajiṣṭhā

Deva

FeminineSingularDualPlural
Nominativerajiṣṭhā rajiṣṭhe rajiṣṭhāḥ
Vocativerajiṣṭhe rajiṣṭhe rajiṣṭhāḥ
Accusativerajiṣṭhām rajiṣṭhe rajiṣṭhāḥ
Instrumentalrajiṣṭhayā rajiṣṭhābhyām rajiṣṭhābhiḥ
Dativerajiṣṭhāyai rajiṣṭhābhyām rajiṣṭhābhyaḥ
Ablativerajiṣṭhāyāḥ rajiṣṭhābhyām rajiṣṭhābhyaḥ
Genitiverajiṣṭhāyāḥ rajiṣṭhayoḥ rajiṣṭhānām
Locativerajiṣṭhāyām rajiṣṭhayoḥ rajiṣṭhāsu

Adverb -rajiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria