सुबन्तावली ?रजतवाह

Roma

पुमान्एकद्विबहु
प्रथमारजतवाहः रजतवाहौ रजतवाहाः
सम्बोधनम्रजतवाह रजतवाहौ रजतवाहाः
द्वितीयारजतवाहम् रजतवाहौ रजतवाहान्
तृतीयारजतवाहेन रजतवाहाभ्याम् रजतवाहैः रजतवाहेभिः
चतुर्थीरजतवाहाय रजतवाहाभ्याम् रजतवाहेभ्यः
पञ्चमीरजतवाहात् रजतवाहाभ्याम् रजतवाहेभ्यः
षष्ठीरजतवाहस्य रजतवाहयोः रजतवाहानाम्
सप्तमीरजतवाहे रजतवाहयोः रजतवाहेषु

समास रजतवाह

अव्यय ॰रजतवाहम् ॰रजतवाहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria