सुबन्तावली ?रजतकुम्भ

Roma

पुमान्एकद्विबहु
प्रथमारजतकुम्भः रजतकुम्भौ रजतकुम्भाः
सम्बोधनम्रजतकुम्भ रजतकुम्भौ रजतकुम्भाः
द्वितीयारजतकुम्भम् रजतकुम्भौ रजतकुम्भान्
तृतीयारजतकुम्भेन रजतकुम्भाभ्याम् रजतकुम्भैः रजतकुम्भेभिः
चतुर्थीरजतकुम्भाय रजतकुम्भाभ्याम् रजतकुम्भेभ्यः
पञ्चमीरजतकुम्भात् रजतकुम्भाभ्याम् रजतकुम्भेभ्यः
षष्ठीरजतकुम्भस्य रजतकुम्भयोः रजतकुम्भानाम्
सप्तमीरजतकुम्भे रजतकुम्भयोः रजतकुम्भेषु

समास रजतकुम्भ

अव्यय ॰रजतकुम्भम् ॰रजतकुम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria