सुबन्तावली ?रजताकर

Roma

पुमान्एकद्विबहु
प्रथमारजताकरः रजताकरौ रजताकराः
सम्बोधनम्रजताकर रजताकरौ रजताकराः
द्वितीयारजताकरम् रजताकरौ रजताकरान्
तृतीयारजताकरेण रजताकराभ्याम् रजताकरैः रजताकरेभिः
चतुर्थीरजताकराय रजताकराभ्याम् रजताकरेभ्यः
पञ्चमीरजताकरात् रजताकराभ्याम् रजताकरेभ्यः
षष्ठीरजताकरस्य रजताकरयोः रजताकराणाम्
सप्तमीरजताकरे रजताकरयोः रजताकरेषु

समास रजताकर

अव्यय ॰रजताकरम् ॰रजताकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria