सुबन्तावली ?रजता

Roma

स्त्रीएकद्विबहु
प्रथमारजता रजते रजताः
सम्बोधनम्रजते रजते रजताः
द्वितीयारजताम् रजते रजताः
तृतीयारजतया रजताभ्याम् रजताभिः
चतुर्थीरजतायै रजताभ्याम् रजताभ्यः
पञ्चमीरजतायाः रजताभ्याम् रजताभ्यः
षष्ठीरजतायाः रजतयोः रजतानाम्
सप्तमीरजतायाम् रजतयोः रजतासु

अव्यय ॰रजतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria