Declension table of rajata

Deva

NeuterSingularDualPlural
Nominativerajatam rajate rajatāni
Vocativerajata rajate rajatāni
Accusativerajatam rajate rajatāni
Instrumentalrajatena rajatābhyām rajataiḥ
Dativerajatāya rajatābhyām rajatebhyaḥ
Ablativerajatāt rajatābhyām rajatebhyaḥ
Genitiverajatasya rajatayoḥ rajatānām
Locativerajate rajatayoḥ rajateṣu

Compound rajata -

Adverb -rajatam -rajatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria