सुबन्तावली रजस्वल

Roma

पुमान्एकद्विबहु
प्रथमारजस्वलः रजस्वलौ रजस्वलाः
सम्बोधनम्रजस्वल रजस्वलौ रजस्वलाः
द्वितीयारजस्वलम् रजस्वलौ रजस्वलान्
तृतीयारजस्वलेन रजस्वलाभ्याम् रजस्वलैः रजस्वलेभिः
चतुर्थीरजस्वलाय रजस्वलाभ्याम् रजस्वलेभ्यः
पञ्चमीरजस्वलात् रजस्वलाभ्याम् रजस्वलेभ्यः
षष्ठीरजस्वलस्य रजस्वलयोः रजस्वलानाम्
सप्तमीरजस्वले रजस्वलयोः रजस्वलेषु

समास रजस्वल

अव्यय ॰रजस्वलम् ॰रजस्वलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria