सुबन्तावली ?रजस्तमोमय

Roma

नपुंसकम्एकद्विबहु
प्रथमारजस्तमोमयम् रजस्तमोमये रजस्तमोमयानि
सम्बोधनम्रजस्तमोमय रजस्तमोमये रजस्तमोमयानि
द्वितीयारजस्तमोमयम् रजस्तमोमये रजस्तमोमयानि
तृतीयारजस्तमोमयेन रजस्तमोमयाभ्याम् रजस्तमोमयैः
चतुर्थीरजस्तमोमयाय रजस्तमोमयाभ्याम् रजस्तमोमयेभ्यः
पञ्चमीरजस्तमोमयात् रजस्तमोमयाभ्याम् रजस्तमोमयेभ्यः
षष्ठीरजस्तमोमयस्य रजस्तमोमययोः रजस्तमोमयानाम्
सप्तमीरजस्तमोमये रजस्तमोमययोः रजस्तमोमयेषु

समास रजस्तमोमय

अव्यय ॰रजस्तमोमयम् ॰रजस्तमोमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria