सुबन्तावली ?रजस्तमस्का

Roma

स्त्रीएकद्विबहु
प्रथमारजस्तमस्का रजस्तमस्के रजस्तमस्काः
सम्बोधनम्रजस्तमस्के रजस्तमस्के रजस्तमस्काः
द्वितीयारजस्तमस्काम् रजस्तमस्के रजस्तमस्काः
तृतीयारजस्तमस्कया रजस्तमस्काभ्याम् रजस्तमस्काभिः
चतुर्थीरजस्तमस्कायै रजस्तमस्काभ्याम् रजस्तमस्काभ्यः
पञ्चमीरजस्तमस्कायाः रजस्तमस्काभ्याम् रजस्तमस्काभ्यः
षष्ठीरजस्तमस्कायाः रजस्तमस्कयोः रजस्तमस्कानाम्
सप्तमीरजस्तमस्कायाम् रजस्तमस्कयोः रजस्तमस्कासु

अव्यय ॰रजस्तमस्कम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria