Declension table of ?rajantī

Deva

FeminineSingularDualPlural
Nominativerajantī rajantyau rajantyaḥ
Vocativerajanti rajantyau rajantyaḥ
Accusativerajantīm rajantyau rajantīḥ
Instrumentalrajantyā rajantībhyām rajantībhiḥ
Dativerajantyai rajantībhyām rajantībhyaḥ
Ablativerajantyāḥ rajantībhyām rajantībhyaḥ
Genitiverajantyāḥ rajantyoḥ rajantīnām
Locativerajantyām rajantyoḥ rajantīṣu

Compound rajanti - rajantī -

Adverb -rajanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria