सुबन्तावली रजनिकर

Roma

पुमान्एकद्विबहु
प्रथमारजनिकरः रजनिकरौ रजनिकराः
सम्बोधनम्रजनिकर रजनिकरौ रजनिकराः
द्वितीयारजनिकरम् रजनिकरौ रजनिकरान्
तृतीयारजनिकरेण रजनिकराभ्याम् रजनिकरैः रजनिकरेभिः
चतुर्थीरजनिकराय रजनिकराभ्याम् रजनिकरेभ्यः
पञ्चमीरजनिकरात् रजनिकराभ्याम् रजनिकरेभ्यः
षष्ठीरजनिकरस्य रजनिकरयोः रजनिकराणाम्
सप्तमीरजनिकरे रजनिकरयोः रजनिकरेषु

समास रजनिकर

अव्यय ॰रजनिकरम् ॰रजनिकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria