Declension table of rajanīvallabha

Deva

MasculineSingularDualPlural
Nominativerajanīvallabhaḥ rajanīvallabhau rajanīvallabhāḥ
Vocativerajanīvallabha rajanīvallabhau rajanīvallabhāḥ
Accusativerajanīvallabham rajanīvallabhau rajanīvallabhān
Instrumentalrajanīvallabhena rajanīvallabhābhyām rajanīvallabhaiḥ rajanīvallabhebhiḥ
Dativerajanīvallabhāya rajanīvallabhābhyām rajanīvallabhebhyaḥ
Ablativerajanīvallabhāt rajanīvallabhābhyām rajanīvallabhebhyaḥ
Genitiverajanīvallabhasya rajanīvallabhayoḥ rajanīvallabhānām
Locativerajanīvallabhe rajanīvallabhayoḥ rajanīvallabheṣu

Compound rajanīvallabha -

Adverb -rajanīvallabham -rajanīvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria