सुबन्तावली ?रजनीपति

Roma

पुमान्एकद्विबहु
प्रथमारजनीपतिः रजनीपती रजनीपतयः
सम्बोधनम्रजनीपते रजनीपती रजनीपतयः
द्वितीयारजनीपतिम् रजनीपती रजनीपतीन्
तृतीयारजनीपतिना रजनीपतिभ्याम् रजनीपतिभिः
चतुर्थीरजनीपतये रजनीपतिभ्याम् रजनीपतिभ्यः
पञ्चमीरजनीपतेः रजनीपतिभ्याम् रजनीपतिभ्यः
षष्ठीरजनीपतेः रजनीपत्योः रजनीपतीनाम्
सप्तमीरजनीपतौ रजनीपत्योः रजनीपतिषु

समास रजनीपति

अव्यय ॰रजनीपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria