Declension table of rajanīgandhā

Deva

FeminineSingularDualPlural
Nominativerajanīgandhā rajanīgandhe rajanīgandhāḥ
Vocativerajanīgandhe rajanīgandhe rajanīgandhāḥ
Accusativerajanīgandhām rajanīgandhe rajanīgandhāḥ
Instrumentalrajanīgandhayā rajanīgandhābhyām rajanīgandhābhiḥ
Dativerajanīgandhāyai rajanīgandhābhyām rajanīgandhābhyaḥ
Ablativerajanīgandhāyāḥ rajanīgandhābhyām rajanīgandhābhyaḥ
Genitiverajanīgandhāyāḥ rajanīgandhayoḥ rajanīgandhānām
Locativerajanīgandhāyām rajanīgandhayoḥ rajanīgandhāsu

Adverb -rajanīgandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria