सुबन्तावली रजक

Roma

पुमान्एकद्विबहु
प्रथमारजकः रजकौ रजकाः
सम्बोधनम्रजक रजकौ रजकाः
द्वितीयारजकम् रजकौ रजकान्
तृतीयारजकेन रजकाभ्याम् रजकैः रजकेभिः
चतुर्थीरजकाय रजकाभ्याम् रजकेभ्यः
पञ्चमीरजकात् रजकाभ्याम् रजकेभ्यः
षष्ठीरजकस्य रजकयोः रजकानाम्
सप्तमीरजके रजकयोः रजकेषु

समास रजक

अव्यय ॰रजकम् ॰रजकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria