Declension table of raivatika

Deva

MasculineSingularDualPlural
Nominativeraivatikaḥ raivatikau raivatikāḥ
Vocativeraivatika raivatikau raivatikāḥ
Accusativeraivatikam raivatikau raivatikān
Instrumentalraivatikena raivatikābhyām raivatikaiḥ raivatikebhiḥ
Dativeraivatikāya raivatikābhyām raivatikebhyaḥ
Ablativeraivatikāt raivatikābhyām raivatikebhyaḥ
Genitiveraivatikasya raivatikayoḥ raivatikānām
Locativeraivatike raivatikayoḥ raivatikeṣu

Compound raivatika -

Adverb -raivatikam -raivatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria