सुबन्तावली ?रैवतमदनिका

Roma

स्त्रीएकद्विबहु
प्रथमारैवतमदनिका रैवतमदनिके रैवतमदनिकाः
सम्बोधनम्रैवतमदनिके रैवतमदनिके रैवतमदनिकाः
द्वितीयारैवतमदनिकाम् रैवतमदनिके रैवतमदनिकाः
तृतीयारैवतमदनिकया रैवतमदनिकाभ्याम् रैवतमदनिकाभिः
चतुर्थीरैवतमदनिकायै रैवतमदनिकाभ्याम् रैवतमदनिकाभ्यः
पञ्चमीरैवतमदनिकायाः रैवतमदनिकाभ्याम् रैवतमदनिकाभ्यः
षष्ठीरैवतमदनिकायाः रैवतमदनिकयोः रैवतमदनिकानाम्
सप्तमीरैवतमदनिकायाम् रैवतमदनिकयोः रैवतमदनिकासु

अव्यय ॰रैवतमदनिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria