Declension table of raivataka

Deva

MasculineSingularDualPlural
Nominativeraivatakaḥ raivatakau raivatakāḥ
Vocativeraivataka raivatakau raivatakāḥ
Accusativeraivatakam raivatakau raivatakān
Instrumentalraivatakena raivatakābhyām raivatakaiḥ raivatakebhiḥ
Dativeraivatakāya raivatakābhyām raivatakebhyaḥ
Ablativeraivatakāt raivatakābhyām raivatakebhyaḥ
Genitiveraivatakasya raivatakayoḥ raivatakānām
Locativeraivatake raivatakayoḥ raivatakeṣu

Compound raivataka -

Adverb -raivatakam -raivatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria