Declension table of raivata

Deva

MasculineSingularDualPlural
Nominativeraivataḥ raivatau raivatāḥ
Vocativeraivata raivatau raivatāḥ
Accusativeraivatam raivatau raivatān
Instrumentalraivatena raivatābhyām raivataiḥ raivatebhiḥ
Dativeraivatāya raivatābhyām raivatebhyaḥ
Ablativeraivatāt raivatābhyām raivatebhyaḥ
Genitiveraivatasya raivatayoḥ raivatānām
Locativeraivate raivatayoḥ raivateṣu

Compound raivata -

Adverb -raivatam -raivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria