सुबन्तावली ?रहस्यत्रयविधि

Roma

पुमान्एकद्विबहु
प्रथमारहस्यत्रयविधिः रहस्यत्रयविधी रहस्यत्रयविधयः
सम्बोधनम्रहस्यत्रयविधे रहस्यत्रयविधी रहस्यत्रयविधयः
द्वितीयारहस्यत्रयविधिम् रहस्यत्रयविधी रहस्यत्रयविधीन्
तृतीयारहस्यत्रयविधिना रहस्यत्रयविधिभ्याम् रहस्यत्रयविधिभिः
चतुर्थीरहस्यत्रयविधये रहस्यत्रयविधिभ्याम् रहस्यत्रयविधिभ्यः
पञ्चमीरहस्यत्रयविधेः रहस्यत्रयविधिभ्याम् रहस्यत्रयविधिभ्यः
षष्ठीरहस्यत्रयविधेः रहस्यत्रयविध्योः रहस्यत्रयविधीनाम्
सप्तमीरहस्यत्रयविधौ रहस्यत्रयविध्योः रहस्यत्रयविधिषु

समास रहस्यत्रयविधि

अव्यय ॰रहस्यत्रयविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria