Declension table of ?ragyamāṇa

Deva

NeuterSingularDualPlural
Nominativeragyamāṇam ragyamāṇe ragyamāṇāni
Vocativeragyamāṇa ragyamāṇe ragyamāṇāni
Accusativeragyamāṇam ragyamāṇe ragyamāṇāni
Instrumentalragyamāṇena ragyamāṇābhyām ragyamāṇaiḥ
Dativeragyamāṇāya ragyamāṇābhyām ragyamāṇebhyaḥ
Ablativeragyamāṇāt ragyamāṇābhyām ragyamāṇebhyaḥ
Genitiveragyamāṇasya ragyamāṇayoḥ ragyamāṇānām
Locativeragyamāṇe ragyamāṇayoḥ ragyamāṇeṣu

Compound ragyamāṇa -

Adverb -ragyamāṇam -ragyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria