Declension table of ?ragitavyā

Deva

FeminineSingularDualPlural
Nominativeragitavyā ragitavye ragitavyāḥ
Vocativeragitavye ragitavye ragitavyāḥ
Accusativeragitavyām ragitavye ragitavyāḥ
Instrumentalragitavyayā ragitavyābhyām ragitavyābhiḥ
Dativeragitavyāyai ragitavyābhyām ragitavyābhyaḥ
Ablativeragitavyāyāḥ ragitavyābhyām ragitavyābhyaḥ
Genitiveragitavyāyāḥ ragitavyayoḥ ragitavyānām
Locativeragitavyāyām ragitavyayoḥ ragitavyāsu

Adverb -ragitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria