Declension table of ?ragiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeragiṣyamāṇā ragiṣyamāṇe ragiṣyamāṇāḥ
Vocativeragiṣyamāṇe ragiṣyamāṇe ragiṣyamāṇāḥ
Accusativeragiṣyamāṇām ragiṣyamāṇe ragiṣyamāṇāḥ
Instrumentalragiṣyamāṇayā ragiṣyamāṇābhyām ragiṣyamāṇābhiḥ
Dativeragiṣyamāṇāyai ragiṣyamāṇābhyām ragiṣyamāṇābhyaḥ
Ablativeragiṣyamāṇāyāḥ ragiṣyamāṇābhyām ragiṣyamāṇābhyaḥ
Genitiveragiṣyamāṇāyāḥ ragiṣyamāṇayoḥ ragiṣyamāṇānām
Locativeragiṣyamāṇāyām ragiṣyamāṇayoḥ ragiṣyamāṇāsu

Adverb -ragiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria